Monday 5 September 2016

योपाम पुष्पम् वेदा ... -Mantra Pushpam




योपाम पुष्पम् वेदा ,
पुष्पवान्, प्रजावान् पशुमान् भवति |
चंद्रमावा अपाम् पुष्पम् |
पुष्पवान्, प्रजावान् पशुमान् भवति |
----
yopaam pushpam veda
pushpavan pashumaan bhavati
chandramava apaam pushpam
pushpavaan, prajaavaan pashumaan bhavati

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |
ya evam veda, yopa maayatanam veda, aayatanavaan bhavati

अग्निर्वा अपामायतनं, आयतनवान् भवति
यो अग्नेर्वा आयतनम् वेदा, आयतनवान् भवति
अपोवा अग्नेर्वा आयतनम् , आयतनवान् भवति |
agnirva apa mayatanam, aayatanavaan bhavati
yo agnerva ayatanam veda, aayatanavaan bhavati
aapova agnerva ayatanam, aayatanavaan bhavati

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |
ya evam veda, yopa maayatanam veda, aayatanavaan bhavati

वर्युरवा अपामायतनं, आयतनवान् भवति।
योवा योरायतनम् वेदा, आयतनवान् भवति
आपोवै वायोरायतनम्, आयतनवान् भवति |
vaayurva apa mayatanam, aayatanavaan bhavati
yova yorayatanam veda, aayatanavaan bhavati
aapovai vaayoraayatanam, aayatanavaan bhavati

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |
ya evam veda, yopa maayatanam veda, aayatanavaan bhavati

असोवै तपन्नपामायतनं, आयतनवान् भवति।
यो मुश्यतपत आयतनम् वेदा, आयतनवान् भवति।
अपोवामुश्यतपत आयतनम् वेदा,आयतनवान् भवति।
asovai tapanna ayatanam, aayatanavaan bhavati
yo mushyatapata aayatanam veda, aayatanavaan bhavati
aapovamushyatapata aayatanam veda, aayatanavaan bhavati

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |
ya evam veda, yopa maayatanam veda, aayatanavaan bhavati

चंद्रमावा अपामायतनं, आयतनवान् भवति।
यस चन्द्रमस आयतनम् वेदा, आयतनवान् भवति।
आपोवै चन्द्रमस आयतनम् वेदा, आयतनवान् भवति।
chandramava apa mayatanam, aayatanavaan bhavati
yas chandramasa aayatanam veda, aayatanavaan bhavati
aapovai chandramasa aayatanam veda, aayatanavaan bhavati

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति |
ya evam veda, yopa maayatanam veda, aayatanavaan bhavati

नक्षत्राणिवा अपामायतनं, आयतनवान् भवति।
यो नक्षत्राणां आयतनम् वेदा, आयतनवान् भवति।
आपोवै नक्षत्राणां आयतनम्, आयतनवान् भवति।
nakshatraani va apamayatanam, aayatanavaan bhavati
yo nakshatraanaam aayatanam veda, aayatanavaan bhavati
aapovai nakshatraanaam aayatanam, aayatanavaan bhavati

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति ।
ya evam veda, yopa maayatanam veda, aayatanavaan bhavati

पर्जन्योवा अपामायतनं, आयतनवान् भवति।
यः पर्जन्यस्य आयतनम् वेदा, आयतनवान् भवति।
आपोवै पर्जन्यस्य आयतनम् आयतनवान् भवति।
parjanyo va apa mayatanam, aayatanavaan bhavati
yah parjanyasya aayatanam veda, aayatanavaan bhavati
aapo vai parjanyasya aayatanam, aayatanavaan bhavati

य एवम् वेदा, योपा मायतनं वेदा आयतनवान् भवति ।
ya evam veda, yopa maayatanam veda, aayatanavaan bhavati

सम्वत्सरोवा अपामायतनं, आयतनवान् भवति।
यः संवर्त्सरस्य आयतनम् वेदा, आयतनवान् भवति।
आपोवै संवर्त्सरस्य आयतनम् आयतनवान् भवति।
samvatsarova apa maayatanam, aayatanavaan bhavati
yah samvatsarasya aayatanam veda, aayatanavaan bhavati
aapo vai samvatsarasya aayatanam, aayatanavaan bhavati

य एवम् वेदा, योप्सुनावम् प्रतिष्ठिताम् वेदा, प्रत्येवा तिष्ठति।
ya evam veda, yopsunavam pratishthitaam veda, pratyeva tishthati

राजाधि राजाय प्रसह्य साहिने ।
नमो वयम वै, श्रवणाय कुर्महे।
समेकामान् काम कामाय मख्ह्यम्
कामेष्वरो वै श्रवणो ददातु ,
कुबेरायवै श्रवणाया, महा राजाया नमः |
raajaadhi raajaaya, prasahya, saahine
namo vayam vai, shavanaaya kurmahe,
samekaamaan kaam kaamaaya makhyam
kaameshvaro vai shavano dadaatu
kuberaaya vai shravanaaya, maha raajaaya namah.

-Mantra Pushpam
-मन्त्र पुष्पम्

-


Photo By:
Submitted by: Mantra Pushpam
Submitted on: Sun Aug 14 2016 12:15:13 GMT+0530 (IST)
Category: Ancient Wisdom
Language: संस्कृत/Sanskrit


- Read submissions at http://readit.abillionstories.com
- Submit a poem, quote, proverb, story, mantra, folklore, article, painting, cartoon or drawing at http://www.abillionstories.com/submit

No comments:

Post a Comment